B 90-13 Ratnāvalī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 90/13
Title: Ratnāvalī
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. B 90-13

Inventory No.: New

Title Ratnāvalī

Subject Bauddha Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.0 x 12.5 cm

Folios 9

Lines per Folio 11

Foliation Fol. 1–4: figures on the verso; in the upper left-hand margin under the title Ratnāvalī and in the lower right-hand margin under the word rāmaḥ

Fol. 5–9 figures in the extremely top of the upper left-hand margin; while the title Ratnāvalī is written in the upper left-hand margin and the word rāmaḥ is written in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. New

Manuscript Features

This is a transcript of an old palm-leaf MS, the one microfilmed under reel no. B 23/23.

For illegible akṣaras in the exemplar, the scribe uses dashes.

Excerpts

Beginning

oṃ namo ratnatrayāya ||     ||

sarvadoṣavinirmuktaṃ guṇaiḥ sarvair alaṅkṛtam |

praṇamya sarvajñam ahaṃ sarvasattvaikabāndhavam ||

dharmam ekāntakalyāṇaṃ rājadharmodayāya te |

vakṣyāmi dharmasiddhiṃ hi yāti saddharmabhājane ||

prāgdharmābhyudayo yatra paścān naiḥśreyasodayaḥ |

saṃprāpyābhyudayaṃ yasmād eti naiḥśreyasaṃ kramāt ||

sukham abhyudayas tatra mokṣo niḥśreyaso mataḥ |

asya sādhanasaṃkṣepaḥ śraddhāprajñe samāsataḥ ||

śrāddhatvād bhajate dharmaṃ prājñatvād vetti tattvataḥ |

prajñā pradhānaṃ tuv anayoḥ śraddhā †pūrvaṅgamāsyatu† || (fol. 1v1–3)

End

na kevalam ayaṃ dhamo rājña evopadiśyate ||

anyebhyo pi yathāyogaṃ sattvebhyo hitakāmyayā |

imāṃ parikathāṃ rājan pratyahaṃ śrotum arhasi ||

ātmanaś ca pareṣāñ ca samyaksaṃbodhisiddhaye ||

śīle gauravam uttamaṃ kuru jane kṣāntiṃ †tathānīrṣyatāṃ†

mātsaryāpagamam parārtha†dhavitāṃ† kṛtvā ni - - - -

- - - - - - - - - - - - - - - - + + + (fol. 9v6–7)

Microfilm Details

Reel No. B 90/13

Date of Filming 30-07-1984

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 03-02-2009

Bibliography

Hahn 1982

Nāgārjuna’s Ratnāvalī. vol. 1. Indica et Tibetica. Bonn.

Dietz 1980 JNRC 4, pp. 190ff.